Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cutting Sanskrit Meaning

आच्छेदः, कर्तनम्, कल्पनम्, छेदः, छेदनम्, तक्षणकर्म्म, तक्षणम्, प्रच्छेदः, विच्छेदः

Definition

मस्या कर्गजे लेखनस्य साधनम्।
शस्यछेदनस्य क्रिया।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
वस्त्रकर्गजादिभ्यः अवशिष्टाः अनुपयुक्ताः लघुभागाः।
तत् उपकरणं येन सुपेशं छेत्तुं शक्यते।
एकस्मिन् वृक्षे प्रत्यारोपितया निवेशिता अन्य वृक्षस्य शाखा ।
तीक्ष्णैः साधनैः कर्तनपूर्वकः विभजनानुकूलः व्यापारः।
परस्य मतस्य खण्डनानकूलः व्यापारः।

Example

अस्मिन् संवत्सरे वर्षायाः कारणात् शस्यछेदनम् विलम्बेन जातम्।
एषः कण्डोलः तुच्छद्रव्यं स्थापयितुम् उपयुक्तः।
सः शिलाकुट्टकेन शीलायां रामस्य चित्रं निर्माति।
कलमात् जातस्य वृक्षस्य फलानि स्वादिष्टानि सन्ति ।
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन