Cutting Edge Sanskrit Meaning
आश्रिः, कोणः, धारः, धाराञ्चलः
Definition
साम्प्रतं विद्यमानं कालम्।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
सा चेतना यया सजीवाः जीवन्ति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
कस्यापि क्षेत्रस्य प्रमुखः।
यः अग्रे गच्छति।
बौद्धधर्मस्य
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
सङ्कटान् प्रथमतः अग्रगामी पराङ्मुखीकरोति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
आधुन
Cottage in Sanskrit59 in SanskritToadyish in SanskritCut in SanskritMs in SanskritCommingle in SanskritSpread in SanskritPloy in SanskritPublic Figure in SanskritChivvy in SanskritCinch in SanskritDeadly in SanskritPrick in SanskritGesticulation in SanskritVisible Light in SanskritEquus Caballus in SanskritBeauty in SanskritBowstring in SanskritSwollen in SanskritAir in Sanskrit