Cyberspace Sanskrit Meaning
आन्तर्जालं, जालम्
Definition
मत्स्यबन्धनार्थे उपयुक्तं बृहद् जालम्।
संगणकक्षेत्रे एका वैश्विकप्रणाली यया संगणकानां मध्ये सञ्चारः भवति।
टेनिसादिक्रीडासु उपयुज्यमानं तन्त्वादिना निर्मितं क्रीडासाधनं यत् क्रीडाङ्गणम् अर्धं विभाजयति अथवा यस्य उभयपक्षे स्थित्वा क्
Example
धीवरः महाजालेन नद्यां मत्स्यान् बध्नाति।
आन्तर्जालस्य अनुपस्थितेः कारणात् मया भवतः परमाणुपत्रं न पठितम्""।
टेनिसक्रीडार्थं बालकाः अङ्गणे सूत्रजालं बध्नाति।
सः कन्दुकं जाले प्रेषितवान्।
मूषकः सिंहम् जालात् मुमोच
Preserve in SanskritCedrus Deodara in SanskritInvective in SanskritPaw in SanskritMountaineer in SanskritSound in SanskritNobility in SanskritWaggle in SanskritKnown in SanskritSupplication in SanskritSurcharge in SanskritEmbodied in SanskritSculpture in SanskritRespect in SanskritOutright in SanskritServant in SanskritStraight-from-the-shoulder in SanskritQuash in SanskritLethal in SanskritPorter in Sanskrit