Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cymbal Sanskrit Meaning

करर्द्धिः, तालः

Definition

कांस्यतालसदृशं वाद्यम्।
अश्वानां वसतिस्थानम्।
जलस्य आधारः।
सङ्गीते तालवाद्यप्रकारः यस्य द्वयोः पुटकयोः आघातेन नादं कुर्वन्ति।
सजातीये अभिन्नरूपे अभिन्नाकारे च द्वे वस्तुनी।
काष्ठवाद्यप्रकारः यः हस्तेन वाद्यते।
स्थाणुवत् शाखाविहीनः दीर्घपर्णयुक्तः वृक्षः।
कालेन नर्तनगानवादनादिक्रियाणां मानम्।
एकः कण्टकयुक्तः वृक्षः य

Example

कीर्तने बहूनि घनानि वाद्यन्ते।
अस्मिन् अश्वशालायां पञ्च अश्वाः सन्ति।
मन्दिरे तालं वादयति।
करतलेन मृदुङगादयः वाद्यन्ते।
अयि, पश्य। पारावतपक्षिणोर् मिथुनम् अस्ति तस्यां तरुशाखाखायाम्।
सः करतालं वादयति।
सः तालात् तालजतरुणतोयम् उद्गृह्णाति।
बिल्वस्य पत्राणि त्रिपत्रकाणि संयुक्तानि तथा च गन्धयुक्तानि सन्ति।
बिल्वस्य