Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cynodon Dactylon Sanskrit Meaning

दूर्वा

Definition

दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
धर्मेण शुद्धः।
शिवस्य पत्नी।
घासविशेषः यः श्वेतः हरीतः च अस्ति।
फलविशेषः तत् फलं यद् वर्तुलाकारं तरलम् अम्बुवत् च अस्ति।
सा देवी यया नैके दैत्

Example

काशी इति पवित्रं स्थानम् अस्ति।
पार्वती गणेशस्य माता अस्ति।
दूर्वायाः रसं स्वास्थ्यप्रदम्।
ग्रीष्मे नैकानि तरम्बुजानि दृश्यन्ते।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
स्नानादनन्तरं सः पिप्पलाय जलं ददाति।
बालकः मातुः उदरे अमरेण पोषकतत्वानि प्