Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cypher Sanskrit Meaning

अपरिगण्यः

Definition

यस्य अन्तर्भागे किमपि नास्ति।
सः पुरुषः यस्य गणना न जायते।
वस्तुगुणादिषु रिक्तः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा सङ्ख्यायां परिवर्तनं न भवति।
अभावविशिष्टः अतिशयेन ऊनः वा
वल्लकन्दुकक्रीडायां यदा वल्लधारी एकाम् अपि धावां कर्तुम् न शक्नोति तदा तस्य प्

Example

अधुना शासनं प्रजाः अपरिगण्याः इति मन्यते।
एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
अद्य तेन शून्यं प्राप्तम्। / अद्य सः