Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dab Sanskrit Meaning

क्षुद्रखण्डः, क्षुद्रपिण्डः, निषेकः, पिण्डः

Definition

आर्द्रद्रव्यलघ्वाघातः।
वात्सल्येन प्रेम्णा सौख्यार्थं वा अन्यस्य शरीरे हस्तेन ईषत् ताडनानुकूलः व्यापारः।
वस्तुनः वस्तुनि आस्तरणानुकूलव्यापारः।

Example

मह्यं पटे तैलस्य क्षुद्रपिण्डः पतितः।
माता बालकं वात्सल्येन परामृशति।
पोलिकायां घृतम् अनुलिप्यते।