Dactyl Sanskrit Meaning
अङ्गुरिः, अङ्गुलिः, करपल्लवः, करशाखा, कराग्रपल्लवः, शक्करी
Definition
शरीरावयवविशेषः पाणिपादयोः शाखा।
जलस्य सः प्रवाहः यः पर्वतात् आरभ्य विशिष्टमार्गेण सागरं प्रति गच्छति।
Example
तस्य दक्षिणे हस्ते षड् अङ्गुलयः सन्ति।
पर्वतप्रदेशे पाषाणसिकतादिषु नदी मार्गम् आक्रमति ।/ पाणिनेः न नदी गङ्गा यमुना न नदी स्थली।
लेखनसमये शब्दद्वये द्वे अङ्गुलिम् अन्तरम् अस्तु।
आङ्गुलनगरं उडीसाराज्यस्य औद्योगिकी राजधानी कथ्यते।
आङ्गुलमण्डलस्य मुख्यालयः आङ्गुलनगरे अस्ति।
Cerebration in SanskritGet On in SanskritCloud in SanskritBeleaguer in SanskritIll in SanskritCell Nucleus in SanskritAimlessly in SanskritCardamon in SanskritExpression in SanskritDigest in SanskritSack in SanskritMoon in SanskritDugout Canoe in SanskritBison in SanskritDrop in SanskritRetrogressive in SanskritSprinkling in SanskritWhite House in SanskritIrregularity in SanskritProcurable in Sanskrit