Dad Sanskrit Meaning
जनक, तात, पिता
Definition
पाति रक्षति अपत्यम् यः।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
शिक्षितादीनां कृते आदरसूचकः शब्दः।
यः कार्यालये लेखनस्य कार्यं करोति।
भारतदेशस्य राष्ट्रपिता येन भारतदेशस्य स्वतन्त्रतायै महत्वपूर्णं कार्यम् ऊढम्।
पित्रर्थे सम्बोधनम्।
यः कलासु
Example
मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
रामकृष्णाय सर्वे ग्रामस्थाः महोदय इति सम्बोधयन्ति।
अद्य अस्य कार्यालयस्य लिपिकस्य विश्रामदिनम् अस्ति।
महात्मागान्धीमहोदयस्य जन्म आक्टोबरमासस्य द्वितीये दिनाङ्के एकसहस्त्र-अष्टशताधिक-नवषष्टितमे वर्
Sense in SanskritKindhearted in SanskritGrievous in SanskritIntersection in SanskritBlemished in SanskritSmell in SanskritWipe Off in SanskritLinguistic Scientist in SanskritHighly-developed in SanskritBurning in SanskritHouse Fly in SanskritMilitary Man in SanskritCooking Utensil in SanskritDoubt in SanskritCurb in SanskritSpring in SanskritHurt in SanskritPrime in SanskritBooze in SanskritRumble in Sanskrit