Daddy Sanskrit Meaning
जनक, तात, पिता
Definition
पाति रक्षति अपत्यम् यः।
सः व्यक्तिः येन कापि नूतना विचारधारा प्रतिपादिता अथवा कस्यापि संस्थादीनां स्थापना कृता।
शिक्षितादीनां कृते आदरसूचकः शब्दः।
यः कार्यालये लेखनस्य कार्यं करोति।
भारतदेशस्य राष्ट्रपिता येन भारतदेशस्य स्वतन्त्रतायै महत्वपूर्णं कार्यम् ऊढम्।
पित्रर्थे सम्बोधनम्।
यः कलासु
Example
मम पिता अध्यापकः अस्ति। / जनको जन्मदाता च रक्षणाच्च पिता नृणाम्।
रामकृष्णाय सर्वे ग्रामस्थाः महोदय इति सम्बोधयन्ति।
अद्य अस्य कार्यालयस्य लिपिकस्य विश्रामदिनम् अस्ति।
महात्मागान्धीमहोदयस्य जन्म आक्टोबरमासस्य द्वितीये दिनाङ्के एकसहस्त्र-अष्टशताधिक-नवषष्टितमे वर्
Spirit in SanskritAdorned in SanskritBellow in SanskritTwosome in SanskritRat in SanskritTest in SanskritDada in SanskritLame in SanskritExertion in SanskritOptic in SanskritUnripened in SanskritComputing in SanskritAttain in SanskritVitriol in SanskritSkanda in SanskritWagtail in SanskritShooting Iron in SanskritPb in SanskritPronounced in SanskritRabbit in Sanskrit