Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dagger Sanskrit Meaning

असिधेनुका, असिपुत्री, कृपाणिका, कृपाणी, खुरी, छुरिका, छुरी छूरी, छूरीका, धेनुपुत्री, शस्त्री

Definition

अलङकारविशेषम् हस्तस्य पादस्य वा आभूषणम्।
अस्त्रविशेषः लोहस्य हस्तमात्रं समुष्टिः तीक्ष्णपत्रम्।
विवाहकाले वधूवरयोः हस्ते बद्धं सूत्रम्।
अरबदेशसमुहस्य एकः देशः

फारसदेशस्य अखाते स्थितः एकः द्वीपकल्पः।

Example

तस्य हस्ते सुवर्णस्य कङ्कणं शोभते।
शीला सुवर्णस्य कङ्कणं धारयति।
आमिषभक्षकः छुरिकया मांसानि छित्वा अत्ति।
कङ्कणं वरस्य दक्षिणहस्ते तथा च वध्वाः वामहस्ते बध्यते।
कतारस्य क्षेत्रफलं सार्धैकादशसहस्त्राणि वर्गाणि महानल्वानि वर्तते।