Daily Sanskrit Meaning
अनुदिनम्, अनुवासरम्, अन्वाहिक, अहरहर्, अहर्दिवम्, अहर्दिवि, अहश्शः, आह्निक, दिवातन, दैन, दैनिक, दैनिकपत्रम्, दैवसिक, नित्यम्, नैत्यिक, प्रतिदिनम्, प्रतिदिवसम्, प्रतिवासरम, प्रत्यहम्, प्रात्यहिक
Definition
यः नश्वरः नास्ति।
विरामेण विना।
तत् पत्रं यद् नियमितरूपेण प्रतिदिने प्रकाशते।
प्रतिदिनसम्बन्धी।
क्षणे क्षणे।
एकस्य दिनस्य वेतनम्।
दिने दिने।
प्रत्येकस्मिन् दिने विशिष्टे समये क्रियमाणं धार्मिकं कार्यम्।
Example
आत्मा अमरः अस्ति।
सः प्रतिदिने दैनिकपत्रं पठति।
श्यामः दैनिकं वर्तमानपत्रं पठति।
सः प्रतिदिनं पूजयति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
तारा 80रुप्यकाणि दिनभृतिं प्राप्नोति।
महेशस्य आरोग्यं प्रतिदिनं दुष्यति।
पितामहस्य आह्निके रामायणपठनस्
Forget in SanskritSinning in SanskritLiquor in SanskritIllustrious in SanskritGoing in SanskritDreadfulness in SanskritGanges in SanskritIncentive in SanskritPhallus in SanskritLinguistic in SanskritMaternity in SanskritMorning Time in SanskritUnited in SanskritUnemotional in SanskritReturn in SanskritBrass in SanskritExtolment in SanskritMaterialisation in SanskritLong in SanskritKnowledge in Sanskrit