Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dalbergia Sissoo Sanskrit Meaning

तीक्ष्णसारा, शिंशपा

Definition

धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
बृहत् वृक्षः यस्य काष्ठं भवननिर्माणे तथा च अलङ्करणार्थे उपयुज्यते।

तन्त्रशास्त्रहठयोगादिषु ग्रन्थाषि वर्णिता शरीसस्थासु तिसृषु प्राणवाहिन्यासु प्रधा

Example

धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
अशोकः भारते सर्वत्र दृश्यते।
तीक्ष्णसारायाः काष्ठं दृढम् अस्ति।

पिङ्गला शरीरस्य वामभागे वर्तते।
क्वचिद् एव पिङ्गलायाः उल्लेखः प्राप्यते।
प्राचीनकथायां पिङ्गलायाः उल्लेखः अस्ति।
आम्रस्य शाखायां पिङ्गला अस्ति।
पिङ्गलायाः उल्लेखः प्राचीनासु कथासु प्राप्यते।