Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Damage Sanskrit Meaning

अपकृत्यम्, अपभूतिः, अवपीडना, अहितम्, उपहतिः, क्षतिः, धूर्तिः, रिष्टिः, विप्लवः, हानिः

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कुख्यानस्य भावः।
यः अपकारं करोति।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
अल्पस्य अवस्था भावो वा।
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
व्यापारे अर्थस्य अपागमः।
यद् अपेक्षितं

Example

तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
अपकारी निद्रासुखं न अनुभवति।
तेन दण्डेन आघातः कृतः।
समयस्य अप्राचुर्यात् अहम