Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dance Sanskrit Meaning

आनृत्, उल्लस्, नट, नृत्

Definition

यत्र शत्रुभावना वर्तते।
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
सर्वदिक्षु बीजादीनां प्रसरणानुकूलव्यापारः।
केषुचन कार्यादिषु अन्यस्मात् अग्रे गमनस्य प्रयत्नः।
नर्तनस्य क्रिया।
नर्तनानुकूलः व्यापारः।
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।

जलकल्लोले विधूननपूर्वकः

Example

दानेन वैराण्यपि यान्ति नाशनम्।
कृषकः क्षेत्रे बीजानि अवाकिरति।/अवाकिरन् पौरजनाः लाजाः।
अधुना कार्यशालासु जातया प्रतियोगितया वीथ्यां प्रतिदिने नूतनम् उप्तादनं दृश्यते।
तस्य नृत्यं दृष्ट्वा जनाः नन्दिताः।
सा साधु अनृत्यत्।
विद्यालयस्य प्राङ्गणे राष्ट्रध्वजः सहर्षं विध