Danger Sanskrit Meaning
अत्ययः, आपद्, कृच्छ्रम्, विपद्, संकटम्
Definition
यस्य गाधो नास्ति।
बोध्दुं कठिनम्।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
भुव्याः अन्तर्गतः तलः।
पशुना ऊह्यमाणं यानम्।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
अशक्या घटना।
यः ज्ञातुं सुकरः नास्ति।
काठिन्यपूर्णं कार्यम्।
आपराधिके घटनास्थाने आरक्षकैः कृता प्रमाणस्य पर्
Example
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
सङ्कटे मतिः बद्धसदृशा जायते।
तेन स्वस्य प्राणान् आपदि क्षिप्त्वा जले पतितः बालकः रक्षितः।
अन्धः पुरुषः गर्ते पतितः।
प्राचीनकाले पशुयानम् एव गम
Sweet in SanskritAddible in SanskritWing in SanskritClustering in SanskritHumblebee in SanskritRuin in Sanskrit29 in SanskritSky in SanskritThievery in SanskritBlockage in SanskritCastor Bean Plant in SanskritAngle in SanskritPa in SanskritCock in SanskritHyponym in SanskritStore in SanskritDelineation in SanskritScabies in SanskritCreative Activity in SanskritBeam in Sanskrit