Dangerous Sanskrit Meaning
दुराधर्ष, दुरासद, दुर्धर्ष, सूना
Definition
यस्य अङ्गं कोमलम्।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
यस्य अङ्गं मृदु अस्ति।
यस्यां संकटम् अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।
अत्यधिकया मात्रया।
यस्य परिणामः गम्भीरः अस्ति।
यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।
Example
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
सर्पपालनम् इति एकं संशयकरं कार्यम् अस्ति।
तस्य अवस्था च
Leafless in SanskritNascence in SanskritIdle in SanskritLonesome in SanskritRemove in SanskritPap in SanskritBlow in SanskritTake Back in SanskritCart in SanskritSiddhartha in SanskritSpectator in SanskritOpium in SanskritHordeolum in SanskritWord Form in SanskritRape in SanskritComet in SanskritRetainer in SanskritVagina in SanskritAnywhere in SanskritExcitation in Sanskrit