Dangle Sanskrit Meaning
दोलाय, लम्ब्
Definition
हिन्दोलम् आरुह्य एकदिक्तः अपरदिक्पर्यन्तं विचलनानुकूलः व्यापारः।
वृक्षे आच्छादे वा बद्धा दोलायमाना सकाष्ठरज्जुः।
यद् हिन्दोलयति।
एकदिक्तः अपरदिक्पर्यन्तं हिन्दोलकर्मकविचलनप्रेरणानुकूलः व्यापारः।
आलम्बनानुकूलः व्यापारः।
कस्यापि आधारेण लम्बयित्वा पूर्वापरम् इतस्ततः वा गमनस्य क्रिया।
Example
सः होरां हिन्दोले दोलायते।
सा उद्याने हिन्दोलं बध्नाति।
वयं दोलायमतः सेतोः साहाय्येन नदीम् अलङ्घाम।
सीता गीतां हिन्दोलम् आरोप्य दोलायते।
भित्तिकाया रज्जुः लम्बते।
निदोलस्य अवस्थितम् आन्दोलनं ज्ञापयति यत् घटी कार्यविहीना जाता।
Adult Male in SanskritNinety-seven in SanskritCoriander in SanskritSender in SanskritGreek Clover in SanskritNegative in SanskritSacred in SanskritPowerlessness in SanskritDoings in SanskritHalberd in SanskritMaterialization in SanskritNaked in SanskritDeodar in SanskritDense in SanskritHuman Face in SanskritGaming in SanskritDebile in Sanskrit60 Minutes in SanskritDrag in SanskritPut in Sanskrit