Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dapper Sanskrit Meaning

गृत्स, चारु, पेशल, ललित, सुभग

Definition

यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
पणनसम्बन्धी।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।

लोहस्य शस्त्रविशेषः।
तिर्यग्रूपेण ।
यस्मिन् एकः अङ्कः वर्तते ।

Example

मत्स्यनारी इति एकः अपूर्वः जीवः।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्वादकः अस्ति।
वीरः किम् अपि कार्यं कर्तुं न बिभेति।
इमौ