Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dare Sanskrit Meaning

अभिग्रहः, आकारणम्, आह्वा, आह्वानम्, उपहूतिः, प्रत्याह्वानम्, समाह्वानम्, हूतिः

Definition

सक्रोधं वीक्षणानुकूलः व्यापारः।
केनापि कर्मणा प्रतिस्पर्धिनं योद्धुं प्रेरणानुकूलः व्यापारः।
प्रतिद्वन्द्विनं योद्धुम् आहूयते तादृशी क्रिया।

योद्धुम् आह्वानस्य शब्दः।

Example

तस्य वचनं श्रुत्वा राहुलः भ्रूविक्षेपम् अकरोत्।
पाकिस्तानराष्ट्रं भारतं वारंवारम् आह्वयते।
शत्रोः आह्वानम् अनादृत्य सः अग्रे अगच्छत्।

आकरणं श्रुत्वा सः गृहात् बहिः आगतः।