Dare Sanskrit Meaning
अभिग्रहः, आकारणम्, आह्वा, आह्वानम्, उपहूतिः, प्रत्याह्वानम्, समाह्वानम्, हूतिः
Definition
सक्रोधं वीक्षणानुकूलः व्यापारः।
केनापि कर्मणा प्रतिस्पर्धिनं योद्धुं प्रेरणानुकूलः व्यापारः।
प्रतिद्वन्द्विनं योद्धुम् आहूयते तादृशी क्रिया।
योद्धुम् आह्वानस्य शब्दः।
Example
तस्य वचनं श्रुत्वा राहुलः भ्रूविक्षेपम् अकरोत्।
पाकिस्तानराष्ट्रं भारतं वारंवारम् आह्वयते।
शत्रोः आह्वानम् अनादृत्य सः अग्रे अगच्छत्।
आकरणं श्रुत्वा सः गृहात् बहिः आगतः।
Put Off in SanskritInspect in SanskritLicence in SanskritAddible in SanskritFancied in SanskritRoad in SanskritHeated in SanskritGranary in SanskritName in SanskritSot in SanskritInsult in SanskritHet Up in SanskritChef-d'oeuvre in SanskritImpossible in SanskritChemic in SanskritWaste in SanskritWear in SanskritConvert in SanskritServant in SanskritTake in Sanskrit