Daring Sanskrit Meaning
अभिग्रहः, आकारणम्, आह्वा, आह्वानम्, उपहूतिः, प्रत्याह्वानम्, समाह्वानम्, हूतिः
Definition
विलक्षणस्य अवस्था भावो वा।
धैर्ययुक्तः।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
वीरस्य भावः अवस्था वा।
प्रतिद्वन्द्विनं योद्धुम् आहूयते तादृशी क्रिया।
नूतनस्य अवस्था।
योद्धुम् आह्वानस्य शब्दः।
Example
तस्य विशिष्टता दृष्ट्वा अहं विस्मितः।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
राज्ञेः लक्ष्मेः वीरता ख्याता एव।
शत्रोः आह्वानम् अनादृत्य सः अग्रे अगच्छत्।
अस्माकं कार्ये अस्माभिः
Sinning in SanskritMarry in SanskritNow in SanskritPopulace in SanskritKudos in SanskritIchor in SanskritRetainer in SanskritExcogitate in SanskritTake Away in SanskritSelfishness in SanskritPeacock in SanskritAdvance in SanskritDeal in SanskritDidactics in SanskritDirectly in SanskritIndigo in SanskritOutdoors in SanskritSwallowed in SanskritException in SanskritResidential in Sanskrit