Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Darkness Sanskrit Meaning

अज्ञानम्, अन्धःकारः, अन्धम्, अविद्या, खलुक्, तमः, तमसम्, तिमिरम्, तिमिस्रम्, ध्वान्तम्, निरालोकता, निशाचरम्, निष्प्रभता, भूच्छाया, रात्रिवासः, शार्वरम्, सान्धःकारत्वम्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
विद्यायाः अभावः।
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
कृष्णपक्षस्य अन्धकाररात्रिः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
रोगविशेषः- यस्मिन् निशाकाले द्रष्टुं न शक्यते।
लवणप्रकारः यः कृष्णवर्णीयः पाचकः च अस्ति।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अविद्या विद्यया एव दूरीकर्तुं शक्यते।
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
रत्नावली गृहे नास्ति इति ज्ञात्वा तुलसीदासः तमिस्रायाम् एव गृहात् बहिः गतः।
अ जीवनसत्वस्य न्यूनत्वात् रात्र्यदृष