Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dart Sanskrit Meaning

परिघूर्ण्, भ्रम्, लुठ्

Definition

सुवर्णरजतादीनां यष्टिः यां गृहीत्वा उत्सवादिषु दण्डधारकः अग्रे गच्छति।
आक्रमणार्थे वेगेन चलनानुकूलव्यापारः।
बृहत् काष्ठम्।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं

Example

रामलीलायां रामस्य शिविकायाः अग्रे दण्डधारकः दण्डं गृहीत्वा गच्छति।
श्वानः मार्जारे अवापतत्।
तेन दण्डेन श्वानः उपहतः।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
प्राचीने काले युद्धे शूलः उपायुज्यत।

प्रेम स्वमित्राणां