Dash Sanskrit Meaning
योजकचिह्नम्
Definition
आर्द्रद्रव्यलघ्वाघातः।
तत् चिह्नं यत् शब्दान् सम्बध्नाति।
कस्यापि कार्यार्थे मनसि जातः उत्साहः।
मनोभङ्गानुकूलः व्यापारः।
विपत्कालाद् विनिष्क्रान्तुं विकासार्थं क्रियमाणः प्रयासः।
सहसा ग्रहणस्य क्रिया।
Example
मह्यं पटे तैलस्य क्षुद्रपिण्डः पतितः।
धन-सम्पत्तिः अस्मिन् शब्दे योजकचिह्नं दृश्यते।
नीरजः प्रत्येकं कार्यं स्फूर्त्या करोति।
सः अनुत्तीर्णः जातः अतः विषीदति।
बाबासाहेब-आम्बेडकरमहोदयस्य सम्पूर्णं जीवनं महायत्नेन युक्तम् आसीत्।
Householder in SanskritLike in SanskritAforementioned in SanskritMoney in SanskritFriendship in SanskritPeriod Of Time in SanskritUgly in SanskritCymbal in SanskritFifty-fifth in SanskritCatch Some Z's in SanskritCut in SanskritAtaraxic in SanskritVitriol in SanskritKeep An Eye On in SanskritLearnedness in SanskritDrapery in SanskritSmoke in SanskritIntrude in SanskritBusy in SanskritCalled in Sanskrit