Dasheen Sanskrit Meaning
कचुः, कच्वी, कालकचुः, वनकचुः, वितण्डा
Definition
अरबानां भाषा।
कन्दविशेषः- यः शाकरूपेण खाद्यते।
लताविशेषः- यस्य रक्तत्वचः मधुराः कन्दाः खाद्यन्ते।
Example
एतत् पुस्तकम् अरबी-भाषायाम् अस्ति।
नैके अरबवासिनः मम मित्राणि सन्ति।
कन्दमूलत्वात् व्रते लोहितालुः भक्ष्यते।
सीता कचूनां शाकं करोति।
कृषकः लोहितालुलतायाः उपरि कीटनाशकं द्रव्यम् अभिप्रुषायति।
Poorly in SanskritEmmet in SanskritMajor in SanskritFrightening in SanskritAcknowledgment in SanskritOcean in SanskritKnock in SanskritDialog in SanskritHunter in SanskritUnsuitable in SanskritSodding in SanskritBravery in SanskritBoast in SanskritKill in SanskritRadiate in SanskritCared-for in SanskritMosquito in SanskritCremation in SanskritIn The Midst in SanskritCasual in Sanskrit