Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dasheen Sanskrit Meaning

कचुः, कच्वी, कालकचुः, वनकचुः, वितण्डा

Definition

अरबानां भाषा।

कन्दविशेषः- यः शाकरूपेण खाद्यते।
लताविशेषः- यस्य रक्तत्वचः मधुराः कन्दाः खाद्यन्ते।

Example

एतत् पुस्तकम् अरबी-भाषायाम् अस्ति।
नैके अरबवासिनः मम मित्राणि सन्ति।

कन्दमूलत्वात् व्रते लोहितालुः भक्ष्यते।
सीता कचूनां शाकं करोति।
कृषकः लोहितालुलतायाः उपरि कीटनाशकं द्रव्यम् अभिप्रुषायति।