Dashing Sanskrit Meaning
गृत्स, चारु, पेशल, ललित, सुभग
Definition
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
धैर्ययुक्तः।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
अभिरुच्या अर्थार्जनहेतुरहितं कृतं कार्यम्।
लोहस्य शस्त्रविशेषः।
तिर्यग्रूपेण ।
यस्मिन् एकः अङ्कः वर्तते ।
Example
मत्स्यनारी इति एकः अपूर्वः जीवः।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
विलासिनः राज्ञः राज्यं न चिरकालिकम् आसीत्।
सः एकः आस्व
Mistake in SanskritAvid in SanskritBring Back in SanskritTheft in SanskritOverhaul in SanskritInnumerable in SanskritSuicide in SanskritEspouse in SanskritCover in SanskritRogue in SanskritPoison Oak in SanskritTalk in SanskritStarry in SanskritSanctified in SanskritChewing Out in SanskritBoost in SanskritThickset in SanskritTears in SanskritSpring Up in SanskritArticulatio Genus in Sanskrit