Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Date Sanskrit Meaning

अभिसारः, पिण्डखर्जुरः, संम्मिलनम्

Definition

मेलनस्य भावः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अन्तिमश्वासस्य कालः।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
योग्यकालः क्रिया-स्थिति-योग

Example

नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
मित्रस्य परीक्षा आपत्तिकाले भवति।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अस्य कार्यार्थे