Date Sanskrit Meaning
अभिसारः, पिण्डखर्जुरः, संम्मिलनम्
Definition
मेलनस्य भावः।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अन्तिमश्वासस्य कालः।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
योग्यकालः क्रिया-स्थिति-योग
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
मित्रस्य परीक्षा आपत्तिकाले भवति।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अस्य कार्यार्थे
Planning in SanskritGift in SanskritMickle in SanskritSort in SanskritClogging in SanskritTattler in SanskritWaterbird in SanskritMaharajah in SanskritPrayer in SanskritBellybutton in SanskritFight in SanskritLacerated in SanskritCognoscible in SanskritPall in SanskritSelection in SanskritFriction in SanskritCrazy in SanskritClapperclaw in SanskritYogistic in SanskritProvision in Sanskrit