Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dateless Sanskrit Meaning

नित्यः, नित्यम्, नित्या, शाश्वतः, शाश्वतम्, शाश्वती, सदातनः, सदातनम्, सदातनी, सनातनः, सनातनम्, सनातनी

Definition

यः न जायते।
यद् शुभं नास्ति।
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
अशुभं शकुनम्।
अन्यत् स्थाने।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
देवताविशेषः- हिन्दूधर्मानुसार

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
श्यामः रामेण सह स्थानान्तरे गतः।