Dateless Sanskrit Meaning
नित्यः, नित्यम्, नित्या, शाश्वतः, शाश्वतम्, शाश्वती, सदातनः, सदातनम्, सदातनी, सनातनः, सनातनम्, सनातनी
Definition
यः न जायते।
यद् शुभं नास्ति।
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
अशुभं शकुनम्।
अन्यत् स्थाने।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
देवताविशेषः- हिन्दूधर्मानुसार
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
श्यामः रामेण सह स्थानान्तरे गतः।
Disregard in SanskritCongenial in SanskritDreaded in SanskritSleeping Room in SanskritDistant in SanskritAnger in SanskritSomber in SanskritSex Activity in SanskritDelineate in SanskritFisherman in SanskritLocomotive in SanskritAdoptive in SanskritSurplus in SanskritRaise in SanskritDeathly in SanskritLucid in SanskritCrawler in SanskritWhiteness in SanskritUs in SanskritUnravel in Sanskrit