Datura Sanskrit Meaning
उन्मत्तः, कण्टफलः, कनकाह्वयः, कितवः, खर्ज्जूघ्नः, खलः, धत्तूरः, धुत्तुरः, धुस्तुरः, धुस्तूरः, धूर्तः, पुरीमोहः, मत्तः, महनः, मातुलः, मातुलकः, मोहनः, शठः, शिवशेखरः, शैवः, श्यामः
Definition
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
यः मादयति।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
धार्मिकग्रन्थेषु वर्णितः एकः देवतरुः।
पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
जलजक्षुपविशेषः यस्य पुष्पाणि
Example
उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।
अधुना नैके जनाः मादकद्रव्यस्य सेवनं कुर्वन्ति।
मन्दारः इन्द्रस्य नन्दनकानने वर्तते।
मया तित्तिरयोः द्वन्द्वं दृश्यते।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
अधुना मानवः चन्द्रस्य पृष्ठभाग