Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Daub Sanskrit Meaning

अवलेपः, लेपः

Definition

येन लिप्यते।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
व्रणलेपनार्थे विनिर्मितं रसायनयुक्तं कल्कम्।
कस्यचित् वस्तुनः सः स्तरः यस्य अन्यस्मिन् वस्तुनि लेपनं भवति।
येन व्रणं लिप्यते।
द्वयोः वस्तुनोः परस्प

Example

माता मृद्भित्तिकायां मृदादेः लेपेन लिम्पनं करोति।
गान्धीमहोदयस्य हिंसा न सम्मता।
चिकित्सकः व्रणे लेपम् अनक्ति।
कुम्भकारः घटे मृत्तिकायाः पटलं करोति।
सः व्रणे भेषजस्य लेपं करोति।
अवलेपेन त्वचि कान्तिः उत्पद्यते।
पोलिकायां घृतम् अनुलिप्यते।