Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Daucus Carota Sativa Sanskrit Meaning

गाजरम्, गार्जरः, गृञ्जनकम्, नारङ्गम्, पिङ्गमूलः, यवनः, शिखामूलम्, सुपीतम्, सुमूलकम्, स्थौणेयकम्, स्थौणेयम्

Definition

वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।
एकः पारदर्शकः मिश्रपदार्थः।
मधुरः कन्दः यः खाद्यते।

Example

राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।
पलाण्डुः शीतलत्वगुणयुक्तः।
काचस्य पात्रं पतित्वा छिन्नम्।
गर्जरे कार्बोहाईड्रेट इत्यस्य मात्रा अधिका अस्ति।
सः कृषीक्षेत्रात् गाजराणि उन्मूलयति।
तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।
सीता सागार्थे मरिचलशुनादीनां