Dawn Sanskrit Meaning
अभ्युत्थान, अभ्युदयः, उदयः, ब्राह्ममुहूर्तः, ब्राह्ममुहूर्तम्
Definition
कार्यादिषु प्रथमकृतिः।
अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
कस्यापि वस्तुनः शक्तेः वा उत्पद्य प्रकटनम्।
प्रादुर्भवनस्य क्रिया भावो वा।
प्रातःकालीनस्य सूर्यस्य मध्यम
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
1972संवत्सरे बाङ्गलादेशस्य स्वतन्त्रराष
Doubtfulness in SanskritSound in SanskritSavour in SanskritPopulace in SanskritRay in SanskritSquare Away in SanskritGo in SanskritAccepted in SanskritBatrachian in SanskritThirsty in SanskritRun in SanskritPlume in SanskritDaubing in SanskritIntoxicate in SanskritGreat Bellied in SanskritImpossibleness in SanskritDeclivity in SanskritImmix in SanskritSecond in SanskritEruption in Sanskrit