Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Day Sanskrit Meaning

अंशकः, अंशकम्, अहः, घस्रः, तिथिः, दिनम्, दिवसः, दिवा, द्युः, भानुः, भास्वरः, वस्तोः, वारः, वासरः, वासरम्, सुखम्, सुदिनम्, स्वसराणि

Definition

धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
तेजःपदार्थविशेषः।
भवनस्य न

Example

अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
विद्याधराः नभसि चरन्तिः।
अस्