Day Of The Week Sanskrit Meaning
अहः, अहन्, अह्न, आयत्तिः, दिनम्, दिवसः, वारः, वासरः
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
सप्ताहस्य अंशः।
कालविशेषः, सूर्योदयात् सूर्योदयपर्यन्तम् कालम् ।
समयविशेषः।
सुखयुक्तः कालः।
Example
तेन दण्डेन आघातः कृतः।
सोमवासरः सप्ताहस्य प्रथमं दिनम् अस्ति।
वासरस्य अष्टभागाः सन्ति।
महाविद्यालयस्य कालः अस्माभिः सन्तोषेण व्यतीतः।
Asleep in SanskritHonolulu in SanskritYears in SanskritDownslope in SanskritDie Off in SanskritBleary in SanskritShadiness in SanskritJenny in SanskritAirfield in SanskritProffer in SanskritCare in SanskritOccult in SanskritBeam in SanskritBedevil in SanskritRudeness in SanskritImmix in SanskritSpark in SanskritThrough With in SanskritResentment in SanskritFriendship in Sanskrit