Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Daylight Sanskrit Meaning

अहः, घस्रः, तिथिः, दिनम्, दिवसः, द्यु, भानुः, वस्तोः, वासरम्, स्वसराणि

Definition

स्पष्टस्य भावः।
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
तेजःपदार्थविशेषः।
सा शक्त

Example

प्रश्नस्य स्पष्टतया एव समाधानं दातुं शक्यम्।
अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
विद्याधराः नभसि चरन्तिः।
अहंभावं त्यक्त्वा एव मोक्षं प्राप्यते।
प्रभाते एव कृषीवलः कृषीक्षेत्रे गच्छति।