Days Sanskrit Meaning
कालः, समयः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
समयविशेषः।
भोजनस्य निश्चितः समयः।
कार्यसम्पादनार्थं साधनम् इव वर्तमाना कालस्य अवधिः या स्वस्य नियन्त्रणे भवति।
जीवनस्य अवधि
Example
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
महाविद्यालयस्य कालः अस्माभिः सन्तोषेण व्यतीतः।
अद्यपि अस्माकं देशे दीनाः द्वयोः कालयोः भोजनं
Matchless in SanskritFlexible Joint in SanskritDonate in Sanskrit70 in SanskritTry in SanskritHimalaya Mountains in SanskritAcquirement in SanskritFreeway in SanskritSuicidal in SanskritLake in SanskritParty in SanskritPosition in SanskritRama in SanskritVoluptuous in SanskritCousin-german in SanskritSpectral in SanskritToad Frog in SanskritBeneath in SanskritGravity in SanskritSeparation in Sanskrit