Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Days Sanskrit Meaning

कालः, समयः

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।

समयविशेषः।
भोजनस्य निश्चितः समयः।
कार्यसम्पादनार्थं साधनम् इव वर्तमाना कालस्य अवधिः या स्वस्य नियन्त्रणे भवति।
जीवनस्य अवधि

Example

ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।

महाविद्यालयस्य कालः अस्माभिः सन्तोषेण व्यतीतः।
अद्यपि अस्माकं देशे दीनाः द्वयोः कालयोः भोजनं