Daytime Sanskrit Meaning
अहः, घस्रः, तिथिः, दिनम्, दिवसः, द्यु, भानुः, वस्तोः, वासरम्, स्वसराणि
Definition
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
तेजःपदार्थविशेषः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
मनसि प्र
Example
अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
विद्याधराः नभसि चरन्तिः।
अहंभावं त्यक्त्वा एव मोक्षं प्राप्यते।
प्रभाते एव कृषीवलः कृषीक्षेत्रे गच्छति।
सोमवासरः सप्ताहस्य प्रथमं दिनम् अस्ति।
सत्कर्मणा
Aforesaid in SanskritTwain in SanskritFlightless in SanskritComb in SanskritStraight Off in SanskritTipsiness in SanskritDistich in SanskritEmbodied in SanskritBackground in SanskritName in SanskritContractable in SanskritUttered in SanskritAsin in SanskritEmotional in SanskritReach in SanskritDeceitful in SanskritCoconut Meat in SanskritMirthfully in SanskritAg in SanskritPull Ahead in Sanskrit