Daze Sanskrit Meaning
मानसिकाघातः
Definition
मासार्थे पशुपक्षिणोः हननस्य सा क्रिया यस्याम् अस्त्रस्य एकेन एव आघातेन तं घ्नन्ति।
मनसि जातो भूतो वा आघातः।
एकस्य वस्तुनः अन्येन वस्तुना सह वेगेन जातः स्पर्शः।
लघुः आघातः।
Example
यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
तस्य कारयानेन आघातः जातः।
त्वक्स्फोटं वेधनाय उपघातः पर्याप्तः।
Line in SanskritWorkable in SanskritSin in SanskritShiva in SanskritFabricated in SanskritRetentivity in SanskritHorrific in SanskritCheck in SanskritPlus in SanskritXizang in SanskritSucculent in SanskritSpring Chicken in SanskritCost in SanskritScrutinize in SanskritBag in SanskritCark in SanskritSomberness in SanskritPluto in SanskritRecurrent in SanskritRetiring in Sanskrit