Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dead Sanskrit Meaning

अर्धमृत, गतिहीन, निर्जीव, निष्प्राण, परासुः, परेतः, प्रमीतः, प्राप्तपञ्चत्वः, प्रेतः, मृत, मृतकः, संस्थितः, स्थिर

Definition

यः प्रचलितः नास्ति।
यस्मिन् गतिः नास्ति।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यस्य नाशः जातः।
यः कमपि विषयं विशिष्य अधीतवान्।
मृतशरीरम्।
यः स्वस्थानात् दूरीभूतः।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
चरमसंस्कारः।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
अविचलचित्तः

Example

अप्रचलिता वेशभूषा किंमर्थं करोषि।
स्थिरे जले नैकाः जन्तवः अस्ति।
अस्य कार्यस्य कृते प्रशिक्षितस्य पुरुषस्य आवश्यकता अस्ति।
मृत्योः पश्चाद् शवं दहति।
स्वाधिकारात् भ्रष्टः राजा वनं गतः।
ध्रुवो मृत्युः जीवितस्य।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
एषः रथः मध्ये मार्गम् एव गत