Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deadly Sanskrit Meaning

अवघातिन्, आत्ययिक, कालकल्प, जीवान्तक, निधनकारिन्, प्राणघातक, प्राणनाशक, प्राणहारक, प्राणहारिन्, प्राणान्तक, प्राणान्तिक, प्राणापहारिन्, मर्मान्तिक, मारक, मारात्मक, मृत्युजनक, विषतुल्य, विषधर, व्यापादक, सविष

Definition

यः प्राणान् हरति अन्तं करोति वा।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
यः हिसां करोति।
हननं ताच्छील्यं यस्य।
यद् प्राणहरणे समर्थः।
विषेण युक्तः।
येन सह शत्रुता वर्तते।
विषयुक्तः।
यः नाशं करोति।
यः कस्यापि प्रभावः अपाकरोति।
यः हन्ति।

हिंसया युक्तः।
येन प्रर्हियते।
यस्य

Example

तेन प्राणान्तकं विषं पीत्वा स्वजीवनस्य अन्तं कृतम्।
सर्पाः शून्यागारे वसन्ति।
अद्य मानवः हिंस्रः अभवत्।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
विषमयं भोजनं खादित्वा चत्वारः जनाः मृताः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
यस्मिन्काले विषधरः