Deaf Sanskrit Meaning
एडः, एडा, एडोकः, एडोका, कण्वः, कण्वा, कर्णशून्य, कर्णहीन, कल्लः, कल्ला, बधिरः, बधिरा, बन्धुर, बर्कर, विकर्ण, श्रुतिवर्जित
Definition
यद् श्रुतं नास्ति।
यः श्रवणेन्द्रियदोषात् श्रोतुम् असमर्थः अस्ति।
समुद्रमन्थनोत्थितः अश्वः यः चतुर्दशेषु रत्नेषु एकः अस्ति।
यः कर्णहीनः अस्ति।
Example
एतद् अश्रुतं वचनम्।
बधिराणां बालानां कृते प्रदीपमहोदयः श्रुतिवर्जित-विद्यालयं प्रारब्धुम् अचिन्तयत्।
उच्चैःश्रवाः श्वेतवर्णीयः तथा च सप्तमुखवान् अस्ति।
एषा बधिराणां पाठशाला वर्तते।
Appraise in SanskritPerfect in SanskritOpposer in SanskritIncident in SanskritTrigonella Foenumgraecum in SanskritLocative in SanskritSnail in SanskritChivy in SanskritScientist in SanskritWork-shy in SanskritCheque in SanskritImpairment in SanskritPutting To Death in SanskritMorbific in SanskritInternet Site in SanskritPoison Oak in SanskritUndershirt in SanskritRoar in SanskritWarn in SanskritPeaked in Sanskrit