Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deaf Sanskrit Meaning

एडः, एडा, एडोकः, एडोका, कण्वः, कण्वा, कर्णशून्य, कर्णहीन, कल्लः, कल्ला, बधिरः, बधिरा, बन्धुर, बर्कर, विकर्ण, श्रुतिवर्जित

Definition

यद् श्रुतं नास्ति।
यः श्रवणेन्द्रियदोषात् श्रोतुम् असमर्थः अस्ति।
समुद्रमन्थनोत्थितः अश्वः यः चतुर्दशेषु रत्नेषु एकः अस्ति।
यः कर्णहीनः अस्ति।

Example

एतद् अश्रुतं वचनम्।
बधिराणां बालानां कृते प्रदीपमहोदयः श्रुतिवर्जित-विद्यालयं प्रारब्धुम् अचिन्तयत्।
उच्चैःश्रवाः श्वेतवर्णीयः तथा च सप्तमुखवान् अस्ति।
एषा बधिराणां पाठशाला वर्तते।