Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deal Sanskrit Meaning

अधिविधा, अभिदा, क्रयपत्रम्, चयः, दाविदा, धृषुः, पणः, प्रकरः, राशिः, विधा, विपणः, संधू, संहतिः

Definition

क्रयविक्रयनियमः।
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पर्वतस्य शिरोऽग्रम्।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्ति

Example

पणाद् विना किमपि न क्रेतव्यम्।
मम राशिः कन्या ।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वित्तागारात् कियान् धनराशिः प्राप्तः।
वृषभस्य शृङ्गम् अभिदत्।
सीमायाः विवाहस्य सन्धानं क्रियते।
सः स्थगितं यन्त्रं समचालयत्।
सः वेदिकायाम् उपविशति