Dealing Sanskrit Meaning
चरणम्, पणनम्, व्यवहारः
Definition
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
दानस्य स्वीकरणस्य च क्रिया।
केषामपि वस्त्वादीनां क्रयणस्य विक्रयणस्य च क्रिया।
Example
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।
जनानां मतं प्राप्तुं नेतारः क्रयविक्रयस्य अपि व्यवहारः कुर्वन्ति।
Draw in SanskritExtreme in SanskritArishth in SanskritInhuman Treatment in SanskritCow Dung in SanskritMelia Azadirachta in SanskritOrange in SanskritPester in SanskritPeckerwood in SanskritFish Scale in SanskritRex in SanskritPrayer in SanskritClarification in SanskritMaster in SanskritPeanut Vine in SanskritPeckish in SanskritAnger in SanskritKilling in SanskritSurplus in SanskritWin in Sanskrit