Dealings Sanskrit Meaning
चरणम्, पणनम्, व्यवहारः
Definition
प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते।
वस्तुनः उपयोजनक्रिया।
समाजे अन्यैः सह कृतम् आचरणम्।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
तत् यानं यद् वृषभैः उह्यते।
दानस्य स्वीकरणस्य च क्रिया।
कार्यस्य आरम्भः।
बौद्धमतानुसारेण आचारः ।
Example
महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य व्यवहारः सम्यक् नास्ति।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
अधुनापि ग्रामे कृषीवलैः शकटः उपयुज्यन
Shine in SanskritDeodar in SanskritQuote in SanskritFroth in SanskritEmbryonic Cell in SanskritSpiritual in SanskritFlux in SanskritRow in SanskritChronological Succession in SanskritSignal in SanskritUnmatchable in SanskritClear in SanskritCleanness in SanskritLate in SanskritRay in SanskritOrnamentation in SanskritSad in SanskritTake Fire in SanskritProvision in SanskritBonny in Sanskrit