Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dear Sanskrit Meaning

अभिमत, अभीप्सित, अभीष्ट, अर्य, दयित, परिप्री, प्रिय, मनःप्रणीत, मनःप्रिय, मनस्कान्त, महामूल्य, महार्घ

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
येन सह आप्तसम्बन्धः अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
येन प्रतिष्ठा लब्धा।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् इष्टम्

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्