Death Sanskrit Meaning
अत्ययः, अन्तः, अन्तकः, अन्तकालः, अपगमः, अपायः, अवसानम्, उपरतिः, कथाशेषता, कालः, कालदण्डः, कालधर्मः, कालान्तकः, कीर्तिशेषता, जीवनत्यागः, जीवोत्सर्गः, तनुत्यागः, दिष्टान्तकः, दीर्घनिद्रा, देहक्षयः, नरान्तकः, नाशः, निधनम्, निःसरणम्, पञ्चता, पञ्चत्त्वम्, प्रयाणम्, प्रलयः, प्राणवियोगः, मरणम्, मरिमा, महानिद्रा, मृतम्, मृतिः, मृत्, मृत्युः, लोकान्तरता, विनाशः, व्यापदः, संस्थानम्, संस्थितिः, हान्द्रम्
Definition
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
अन्तिमश्वासस्य कालः।
Example
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
West Bengal in SanskritLeisure Time in SanskritJuiceless in SanskritBoy in SanskritNonreader in SanskritTimid in SanskritExteroceptor in SanskritInebriation in SanskritPress in SanskritShaft Of Light in SanskritShop Mechanic in SanskritCurcuma Longa in SanskritVerify in SanskritFortune in SanskritSpirits in SanskritDouble in SanskritQuickness in SanskritCotton in SanskritFresh in SanskritMystifier in Sanskrit