Debased Sanskrit Meaning
भ्रष्ट
Definition
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
चरित्रहीनः।
भ्रष्टाचारेण सम्बद्धः।
भ्रष्टाचारेण लिप्तः मनुष्यः।
दोषेण युक्तः।
Example
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
दुश्चरित्राः जनाः समाजस्य कृते अभिशापः।
भ्रष्टेन कर्मणा लिप्तः सः निलम्बितः।
भ्रष्टाचारिभिः राष्ट्रम् उध्वस्तं कृतम्।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
Uncurtained in SanskritEarn in SanskritPutting To Death in SanskritHubby in SanskritHorse Sense in SanskritAccumulate in SanskritScript in SanskritSorrow in SanskritPossession in SanskritFounder in SanskritLotus in SanskritQuote in SanskritEarnings in SanskritWorrisome in SanskritCastigation in SanskritBed in SanskritAbortion in SanskritRelevant in SanskritCarelessness in SanskritProcuress in Sanskrit