Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Debasement Sanskrit Meaning

अपकर्षः, अवमानना, पदच्युतिः

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
अपकर्षणस्य क्रिया।
सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।
अधः कर्षणस्य अधोपातनस्य वा क्रिया।

Example

भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
वैद्यः भेषजस्य मिश्रणं करोति।
केचन जनाः अन्यानाम् अपकर्षणेन एव सुखम् अनुभवन्ति।