Debate Sanskrit Meaning
वादः, वादयुद्धं, वादानुवादः, विचारः, वितर्कः, विप्रतिपत्तिः, विवद्, विवादः, हेतुवादः
Definition
अन्यस्य अवगमनार्थे विशदीकरणम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
यस्य विषयस्य द्वौ अथवा अधिकाः विरोधिनः पक्षाः सन्ति तथा च यस्य सत्यतायाः निर्णयः न जातः।
न्यायालये अभियोगे साक्षीवादस्य प्रश्नोत्तराणां च अनन्तरम् अभिवक्त्रोः
Example
सः कलहस्य कारणं ज्ञातुं इच्छति।
अत्यधिकेन वादेन कार्यं नश्यति।
रामश्यामयोः मध्ये वर्तमानस्य भूमिविषयस्य विवादस्य निर्णयः न जातः।
सर्वकारीयस्य अधिवक्तुः वादं न्यायालयस्थाः चकिताः ।
Musculus in SanskritMogul in SanskritBionomic in SanskritRemove in SanskritSatiety in SanskritBranching in SanskritThreesome in SanskritTake On in SanskritWrangle in SanskritVelocity in SanskritAcquire in SanskritHum in SanskritSeed in SanskritFifty-nine in SanskritSpeak in SanskritWasting in SanskritAtonement in SanskritConduct in SanskritCommunization in SanskritFaint in Sanskrit