Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Debauched Sanskrit Meaning

अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अबतर, अवनत, अवरोहित, च्यूत, दुष्ट, दूषित, पतित, परिभ्रष्ट, स्खलित

Definition

यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
अग्नेः ऊर्ध्वगामि अर्चिः।
यः सदाचारादिभ्यः भ्रष्टः।
यः पापं करोति।
घृणार्थे योग्यः।
अस्तं प्रयातः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादप

Example

प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।